Chapter 17

Chap-XVII-Verse-18-28

VERSE 18 सत्कारमानपूजार्थं तपो दम्भेन चैव यत्‌। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्‌॥ satkara-mana-pujartham tapo dambhena caiva yat kriyate tad iha proktam rajasam calam adhruvam SYNONYMS satkāra—respect; māna—honor; pūjā-artham—for worship; tapaḥ—austerity; dambhena—with pride; ca—also; eva—certainly; yat—which is; kriyate—performed; tat—that; iha—in this world; proktam—is said; rājasam—in the mode of ... Read More »

August 05, 2016


Chap-XVII-Verse-16-17

VERSE 16 मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत्तपो मानसमुच्यते॥ manah-prasadah saumyatvam maunam atma-vinigrahah bhava-samsuddhir ity etat tapo manasam ucyate SYNONYMS manaḥ-prasādaḥ—satisfaction of the mind; saumyatvam—without duplicity towards others; maunam—gravity; ātma—self; vinigrahaḥ—control; bhāva—nature; saṁśuddhiḥ—purification; iti—thus; etat—that is; tapaḥ—austerity; mānasam—of the mind; ucyate—is said to be. TRANSLATION And serenity, simplicity, gravity, self-control ... Read More »

August 05, 2016


Chap-XVII-Verse-14-15

VERSE 14 देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्‌। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥ deva-dvija-guru-prajna- pujanam saucam arjavam brahmacaryam ahimsa ca sariram tapa ucyate SYNONYMS deva—the Supreme Lord; dvija—the brāhmaṇa; guru—the spiritual master; prājña—worshipable personalities; pūjanam—worship; śaucam—cleanliness; ārjavam—simplicity; brahma-caryam—celibacy; ahiṁsā—nonviolence; ca—also; śārīram—pertaining to the body; tapaḥ—austerity; ucyate—is said to be. TRANSLATION The austerity of ... Read More »

August 05, 2016


Chap-XVII-Verse-11-13

VERSE 11 अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥ aphalakanksibhir yajno vidhi-disto ya ijyate yastavyam eveti manah samadhaya sa sattvikah SYNONYMS aphala-kāñkṣibhiḥ—devoid of desire for result; yajñaḥ—sacrifice; vidhi—accordingly; dṛṣtaḥ—direction; yaḥ—anyone; ijyate—performs; yaṣṭavyam—must be performed; eva—certainly; iti—thus; manaḥ—mind; samādhāya—fixed ... Read More »

August 05, 2016


Chap-XVII-Verse-07-10

VERSE 7 आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु॥ aharas tv api sarvasya tri-vidho bhavati priyah yajnas tapas tatha danam tesam bhedam imam srnu SYNONYMS āhāraḥ—eating; tu—certainly; api—also; sarvasya—of everyone; trividhaḥ—three kinds; bhavati—there are; priyaḥ—dear; yajñaḥ—sacrifice; tapaḥ—austerity; tathā—also; dānam—charity; teṣām—of them; bhedam—differences; imam—thus; śṛṇu—hear. TRANSLATION Even ... Read More »

August 05, 2016


Malcare WordPress Security