Chapter 15

Chap-XV-Verse-16-20

VERSE 16 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ dvav imau purusau loke ksaras caksara eva ca ksarah sarvani bhutani kuta-stho ‘ksara ucyate SYNONYMS dvau—two; imau—in this (world); puruṣau—living entities; loke—in the world; kṣaraḥ—fallible; ca—and; akṣaraḥ—infallible; eva—certainly; ca—and; kṣaraḥ—the fallible; sarvāṇi—all; ... Read More »

August 05, 2016


Chap-XV-Verse-04-15

VERSE 3-4 न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल मसङ्‍गशस्त्रेण दृढेन छित्त्वा ॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ na rupam asyeha tathopalabhyate nanto na cadir na ca sampratistha asvattham enam ... Read More »

August 05, 2016


Chap-XV-Verse-01-04

      VERSE 1 ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम्‌ । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ॥ sri-bhagavan uvaca urdhva-mulam adhah-sakham asvattham prahur avyayam chandamsi yasya parnani yas tam veda sa veda-vit SYNONYMS śrī bhagavān uvāca—the Supreme Personality of Godhead said; ūrdhva-mūlam—with roots above; adhaḥ—downwards; śākham—branches; aśvattham—banyan tree; prāhuḥ—said; avyayam—eternal; chandāṁsi—Vedic ... Read More »

August 05, 2016


Malcare WordPress Security